A 393-9 Rādhāvinoda(kāvya)
Manuscript culture infobox
Filmed in: A 393/9
Title: Rādhāvinoda[kāvya]
Dimensions: 28.1 x 13.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/935
Remarks:
Reel No. A 393/9
Title Radhāvinodakāvya / ṭīkā
Author Rāmacandra / Nārāyaṇa Bhaṭṭa
Subject Kāvya
Language Sanskrit
Reference SSP p.127b, no.4734
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.1 x 13.5 cm
Folios 9
Lines per Folio 11-13
Foliation figures on the verso, in the upper left-hand margin under the marginal title rādhāvinodakāvya rā.vi.kā and in the lower right-hand margin under the word sāradāyai namaḥ rāma
Scribe Lokanāthaśarmā
Date of Copying SAM ŚS 1767
Place of Copying Caṃpākoṭagrāma, Vāgamatyāsamīpe
Place of Deposit NAK
Accession No. 4/935/1
Manuscript Features
On the exposure 2 is written
viṣaṃ bhuṃkṣva mahārāja sacivaiḥ saha bāṃdhavaiḥ |
vinā kena vinā nābhyāṃ kṛṣṇājīnam akaṃṭakam
ye nirjharādīnadīnārddhatṛtīyaṣaṣṭhaiḥ
saṃpūrayanti hi pṛthak pṛthag eva yuktāḥ
vāpīṃ yadā yugapad eva sakhe vimuktās
te kena vā saralavena tadā vadāśu
Excerpts
Beginning of the root text
|| mālīno vanamālī mālīno 'vanamālī ||
mālīno vanamālī[mālī]no 'vatu mālī |||||| 1 || 1 || ||||(fol. 1r6)
Beginning of the commentary
śrīgaṇeśāya namaḥ ||
pitṛvacanam avaśyam eva pālyaṃ
jagati janān iti śāśituṃ vanāṃtaṃ ||
gatam atikaruṇārasārdracittaṃ
raghu(2)patim ekam upāsmahe sadāram || 1 ||
raṃganāthāṃgajanuṣā nārāyaṇamanīṣiṇā ||
rādhāvinodakāvyasya vyākhyā vikhyāpayiṣya(3)te || 2 || (fol. 1r1–3)
End of the root text
atha tayā kalayā kalayā śubhāṃ
vanaja dāmaja dāmajadīptimān
harim agāttam agātta(8)m agāc ca
mudam atīvram atīvradiśoditaṃ 19 (fol. 8v7-8)
End of the commentary
kīdṛśena puruṣottamasuto janārdanas tasya inaḥ śreṣtḥaḥ sutena putreṇety arthaḥ || ā(1)rāt samīpe śrutamātram iti bhāvaḥ rādhikāhṛdaye yasya sa tathā śrīkṛṣṇa iti yāvat tasya yaḥ śokas tad aprāptinibaṃdhanaṃ (2) duḥkhaṃ dyati khaṇḍayati tat tādṛśam 19(fol. 8r13-9r1-2)
Colophon
iti rādhāvinodasaṭīkakāvyaṃ samāptim agamat
rādhāvinodaṃ hi (3)varaṃ saṭīkaṃ
tyaktaś ca hyunānayugaiḥ sa dhīmān ||
hitājñayā śrīghṛṇino gurur vai
lulokanyugāthaḥ samāli(4) khadvai || 1 ||
...
(7) śake 1767 vaiśāṣe māsi aṣṭamyāṃ tithau śravaṇanakṣatre śubhe yoge bhaumāvāre (!) garuḍanārāyaṇād uttara(8)syāṃ diśi campākoṭākhya grāme vāgmatyāḥ samīpe vāsinā ābrahmaparyaṃta sadvaṃśotpannena lokanātha(9)sarmaṇā kovidālpena liṣitaṃ (!) yunā khalu --ṣoḍaśavarṣeṇa idaṃ pustakaṃ paṇḍitaśiromaṇibhir vaiyyākaraṇarūpaiḥ śodhanīyaṃ no vaiyyākaraṇapāśaiḥ śodhanīyam iti bhāvaḥ (fol. 9v2-4, 7-9)
Microfilm Details
Reel No. A 393/9
Date of Filming 14-07-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-06-2007