A 393-9 Rādhāvinoda(kāvya)

Manuscript culture infobox

Filmed in: A 393/9
Title: Rādhāvinoda[kāvya]
Dimensions: 28.1 x 13.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/935
Remarks:

Reel No. A 393/9

Title Radhāvinodakāvya / ṭīkā

Author Rāmacandra / Nārāyaṇa Bhaṭṭa

Subject Kāvya

Language Sanskrit

Reference SSP p.127b, no.4734

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.1 x 13.5 cm

Folios 9

Lines per Folio 11-13

Foliation figures on the verso, in the upper left-hand margin under the marginal title rādhāvinodakāvya rā.vi.kā and in the lower right-hand margin under the word sāradāyai namaḥ rāma

Scribe Lokanāthaśarmā

Date of Copying SAM ŚS 1767

Place of Copying Caṃpākoṭagrāma, Vāgamatyāsamīpe

Place of Deposit NAK

Accession No. 4/935/1

Manuscript Features

On the exposure 2 is written

viṣaṃ bhuṃkṣva mahārāja sacivaiḥ saha bāṃdhavaiḥ |
vinā kena vinā nābhyāṃ kṛṣṇājīnam akaṃṭakam
ye nirjharādīnadīnārddhatṛtīyaṣaṣṭhaiḥ
saṃpūrayanti hi pṛthak pṛthag eva yuktāḥ
vāpīṃ yadā yugapad eva sakhe vimuktās
te kena vā saralavena tadā vadāśu

Excerpts

Beginning of the root text

|| mālīno vanamālī mālīno 'vanamālī ||
mālīno vanamālī[mālī]no 'vatu mālī |||||| 1 || 1 || ||||(fol. 1r6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

pitṛvacanam avaśyam eva pālyaṃ
jagati janān iti śāśituṃ vanāṃtaṃ ||
gatam atikaruṇārasārdracittaṃ
raghu(2)patim ekam upāsmahe sadāram || 1 ||

raṃganāthāṃgajanuṣā nārāyaṇamanīṣiṇā ||
rādhāvinodakāvyasya vyākhyā vikhyāpayiṣya(3)te || 2 || (fol. 1r1–3)

End of the root text

atha tayā kalayā kalayā śubhāṃ
vanaja dāmaja dāmajadīptimān
harim agāttam agātta(8)m agāc ca
mudam atīvram atīvradiśoditaṃ 19 (fol. 8v7-8)

End of the commentary

kīdṛśena puruṣottamasuto janārdanas tasya inaḥ śreṣtḥaḥ sutena putreṇety arthaḥ || ā(1)rāt samīpe śrutamātram iti bhāvaḥ rādhikāhṛdaye yasya sa tathā śrīkṛṣṇa iti yāvat tasya yaḥ śokas tad aprāptinibaṃdhanaṃ (2) duḥkhaṃ dyati khaṇḍayati tat tādṛśam 19(fol. 8r13-9r1-2)

Colophon

iti rādhāvinodasaṭīkakāvyaṃ samāptim agamat

rādhāvinodaṃ hi (3)varaṃ saṭīkaṃ
tyaktaś ca hyunānayugaiḥ sa dhīmān ||
hitājñayā śrīghṛṇino gurur vai
lulokanyugāthaḥ samāli(4) khadvai || 1 ||

...

(7) śake 1767 vaiśāṣe māsi aṣṭamyāṃ tithau śravaṇanakṣatre śubhe yoge bhaumāvāre (!) garuḍanārāyaṇād uttara(8)syāṃ diśi campākoṭākhya grāme vāgmatyāḥ samīpe vāsinā ābrahmaparyaṃta sadvaṃśotpannena lokanātha(9)sarmaṇā kovidālpena liṣitaṃ (!) yunā khalu --ṣoḍaśavarṣeṇa idaṃ pustakaṃ paṇḍitaśiromaṇibhir vaiyyākaraṇarūpaiḥ śodhanīyaṃ no vaiyyākaraṇapāśaiḥ śodhanīyam iti bhāvaḥ (fol. 9v2-4, 7-9)

Microfilm Details

Reel No. A 393/9

Date of Filming 14-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-06-2007